श्रीमद् भगवद्गीता

मूल श्लोकः

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।

कर्तव्यानीति मे पार्थ निश्िचतं मतमुत्तमम्।।18.6।।

English Translation By Swami Adidevananda

18.6 It is My decided and final view that even these acts should be done, O Arjuna, with relinishment of attachment and the fruits thereof.