श्रीमद् भगवद्गीता

मूल श्लोकः

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।

अधिष्ठाय मनश्चायं विषयानुपसेवते।।15.9।।

English Translation By Swami Gambirananda

15.9 This one enjoys the objects by presiding over the ear, eyes, skin and tongue as also the nose and the mind.