श्रीमद् भगवद्गीता

मूल श्लोकः

śrī bhagavānuvāca

trividhā bhavati śraddhā dēhināṅ sā svabhāvajā.

sāttvikī rājasī caiva tāmasī cēti tāṅ śrṛṇu৷৷17.2৷৷

English Translation By Swami Gambirananda

17.2 The Blessed Lord said That faith of the embodied beings, born of their own nature, is threefold-born of sattva, rajas and tamas. Hear about it.