श्रीमद् भगवद्गीता

मूल श्लोकः

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः।।17.3।।

English Translation By Swami Sivananda

17.3 The faith of each is in accordance with his nature, O Arjuna. The man consists of his faith; as a man's faith is, so is he.