श्रीमद् भगवद्गीता

मूल श्लोकः

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम्।।16.23।।

Sanskrit Commentary By Sri Madhusudan Saraswati

।।16.23।।यस्मादश्रेयोनाचरणस्य श्रेयआचरणस्य न शास्त्रमेव निमित्तं तयोः शास्त्रैकगम्यत्वात्तस्मात् -- यः शास्त्रविधिमुत्सृज्येति। शिष्यतेऽनुशिष्यतेऽपूर्वोऽर्थो बोध्यतेऽनेनेति शास्त्रं वेदस्तदुपजीविस्मृतिपुराणादि च? तत्संबन्धी विधिर्लिङादिशब्दः कुर्यान्न कुर्यादित्येवं प्रवर्तनानिवर्तनात्मकः कर्तव्याकर्तव्यज्ञानहेतुर्विधिनिषेधाख्यस्तं शास्त्रविधिं विधिनिषेधातिरिक्तमपि ब्रह्मप्रतिपादकं शास्त्रमस्तीति सूचयितुं विधिशब्दः। उत्सृज्याश्रद्धया परित्यज्य कामकारतः स्वेच्छामात्रेण वर्तते विहितमपि नाचरति निषिद्धमप्याचरति यः सः संसिद्धिं पुरुषार्थप्राप्तियोग्यामन्तःकरणशुद्धिं कर्माणि कुर्वन्नपि नाप्नोति। न सुखमैहिकं? नापि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा।

Sanskrit Commentary By Sri Sridhara Swami

।।16.23।।कामादित्यागश्च स्वधर्माचरणं विना न भवतीत्याह -- य इति। शास्त्रविधिं वेदविहितं धर्ममुत्सृज्य यः कामकारतो यथेच्छं वर्तते स सिद्धिं तत्त्वज्ञानं न प्राप्नोति। नच सुखमुपशमं नच परां गतिं मुक्तिं प्राप्नोति।

Hindi Translation By Swami Ramsukhdas

।।16.23।। जो मनुष्य शास्त्रविधिको छोड़कर अपनी इच्छासे मनमाना आचरण करता है, वह न सिद्धि-(अन्तःकरणकी शुद्धि-) को, न सुखको और न परमगतिको ही प्राप्त होता है।

Sanskrit Commentary By Sri Neelkanth

।।16.23।।न केवलं काष्ठतपस्विवत्कामादित्यागमात्रेणोच्छास्त्रवर्ती सिध्यतीत्याह -- य इति। शास्त्रविधिं शास्त्रेण इष्टसाधनतयाऽनिष्टसाधनतया च ज्ञापितंब्राह्मणो यजेत?न सुरां पिबेत् इत्यादिना विहितं निषिद्धं च उत्सृज्य विहितमकरणेन निषिद्धमाचरणेन च उत्सृज्य यो वर्तते कामकारत इच्छया स सिद्धिं चित्तशुद्धिं,सुखं वैराग्यादिजनितां तृप्तिं परां गतिं मोक्षं च नावाप्नोति।

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

16.23 See Coment under 16.24

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

16.23 Utsrjiya, ignoring, setting aside; sastra-vidhim, the precept of the scriptures, which is th source of the knoweldge of what is duty and what is not-called injunction and prohibition; yah, he who; vartate, acts; kama-karatah, under the impulsion of passion; sah, he; na, does not; avapnoti, attain; siddhim, perfection, fitness for Liberation; nor even sukham, happiness in this world; nor even the param, supreme best; gatim, Goal-heaven or Liberation.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

16.23 Here Sastra means Vedas. Vidhi stands for injunction. He who abandons My injunction called Vedas and acts under the influence of desire, viz., takes the path according to his own wishes, does not attain perfection, He does not reach any Siddhi in the next world, nor does he find the slighest happiness in this world, let alone the attainment of the supreme state. It is not possible for him to do so. Such is the meaning.