श्रीमद् भगवद्गीता

मूल श्लोकः

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।

सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्।।12.3।।

Hindi Translation By Swami Tejomayananda

।।12.3।। परन्तु जो भक्त अक्षर ,अनिर्देश्य, अव्यक्त, सर्वगत, अचिन्त्य, कूटस्थ, अचल और ध्रुव की उपासना करते हैं।।
 

Sanskrit Commentary By Sri Shankaracharya

।।12.3।। -- ये तु अक्षरम् अनिर्देश्यम्? अव्यक्तत्वात् अशब्दगोचर इति न निर्देष्टुं शक्यते? अतः अनिर्देश्यम्? अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपासते। उपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनम्? तत् उपासनमाचक्षते। अक्षरस्य विशेषणमाह उपास्यस्य -- सर्वत्रगं व्योमवत् व्यापि अचिन्त्यं च अव्यक्तत्वादचिन्त्यम्। यद्धि करणगोचरम्? तत् मनसापि चिन्त्यम्? तद्विपरीतत्वात् अचिन्त्यम् अक्षरम्? कूटस्थं दृश्यमानगुणम् अन्तर्दोषं वस्तु कूटम्। कूटरूपम् कूटसाक्ष्यम् इत्यादौ कूटशब्दः प्रसिद्धः लोके। तथा च अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे0 उ0 4।10) मम माया दुरत्यया (गीता 7।14) इत्यादौ प्रसिद्धं यत् तत् कूटम्? तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतया। अथवा? राशिरिव स्थितं कूटस्थम्। अत एव अचलम्। यस्मात् अचलम्? तस्मात् ध्रुवम्? नित्यमित्यर्थः।।

Hindi Commentary By Swami Chinmayananda

।।12.3।। See Commentary under 12.4

Sanskrit Commentary By Sri Abhinavgupta

।।12.3 -- 12.5।।येत्वित्यादि अवाप्यते इत्यन्तम्। ये पुनरक्षरं (S ये त्वक्षरम्) ब्रह्म उपास्ते आत्मानं [ तैरपि ] सर्वत्रगम् इत्यादिभिर्विशेषणैः आत्मनः सर्वे ईश्वरधर्मा आरोप्यन्ते। अतो ब्रह्मोपासका अपि मामेव यद्यपि यान्ति तथापि अधिकतरस्तेषां क्लेशः। आत्मनि किल अपहतपाप्मत्वादिगुणाष्टकारोपं विधाय पश्चात्तमेव उपासते इति स्वतः सिद्धगुणग्रामगरिमणि ईश्वरे ( ईश्वरेऽपि) अयत्नसाध्ये स्थितेऽपि द्विगुणमायासं विन्दन्ति।

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

12.3 See Comment under 12.5

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

12.3 Ye, those; tu, however; who, pari-upasate, meditate in every way; aksaram, on the Immutable; anirdesyam, the Indefinable-being unmanifest, It is beyond the range of words and hence cannot be defined; avyaktam, the Unmanifest-It is not comprehensible thrugh any means of knowledge-. Upasana, meditation, means approaching an object of meditation as presented by the scriptures, and making it an object of one's own thought and dwelling on it uniterruptedly for long by continuing the same current of thought with regard to it-like a line of pouring oil. This is what is called upasana. The Lord states the characteristics of the Immutable [Here Ast. adds 'upasyasya, which is the object of meditation'.-Tr.] : Sarvatragam, all-pervading, pervasive like space; and acintyam, incomprehensible-becuase of Its being unmanifest. For, whatever comes within the range of the organs can be thought of by the mind also. Being opposed to that, the Immutable is inconceivable. It is kutastham, changeless. Kuta means something apparently good, but evil inside. The word kuta (deceptive) is well known in the world in such phrases as, 'kuta-rupam, deceptive in appearance,' 'kuta-saksyam, false evidence', etc. Thus, kuta is that which, as ignorance etc., is the seed of many births, full of evil within, referred to by such words as maya, the undifferentiated, etc., and well known from such texts as, 'One should know Maya to be Nature, but the Lord of Maya to be the supreme God' (Sv. 4.10), 'The divine Maya of Mine is difficult to cross over' (7.14), etc. That which exists on that kuta as its controller (or witness) is the kuta-stha. Or, kutastha may mean that which exists like a heap [That is, motionless.]. Hence it is acalam, immovable. Since It is immovable, therefore It is dhruvam, constant, i.e. eternal.

English Translation By Swami Gambirananda

12.3 Those, however, who meditate in every way on the Immutable, the Indefinable, the Unmanifest, which is all-pervading, incomprehensible, change-less, immovable and constant.-