श्रीमद् भगवद्गीता

मूल श्लोकः

सर्वभूतेषु येनैकं भावमव्ययमीक्षते।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्।।18.20।।

Sanskrit Commentary By Sri Ramanuja

।।18.20।।ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेन एकाकारम् आत्माख्यं भावं तत्र अपि अविभक्तं ब्राह्मणत्वाद्यनेकाकारेषु अपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानैकाकारं आत्मानं विभागरहितम्। अव्ययं व्ययस्वभावेषु अपि ब्राह्मणादिशरीरेषु अव्ययम् अविकृतं फलादिसङ्गानर्हं च कर्माधिकारखेलायाम् ईक्षते? तत् ज्ञानं सात्त्विकं विद्धि।

English Translation By Swami Adidevananda

18.20 Know that Knowledge to be Sattvika by which one sees in all beings, one immutable existence undivided in the divided.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.20 The self (Atman), which is of the form of knowledge, is alike and uniform, though distinct, in all beings, even though they may externally, and from the point of view of duty, be distinguished as Brahmanas, Ksatriyas, householders, celibates, fair, tall etc. The immutable selves in all these perishing forms or bodies are unaffected by the fruits of actions. Such knowledge of the immutability of the self in all changing beings, is Sattvika.