श्रीमद् भगवद्गीता

मूल श्लोकः

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते।।18.25।।

Hindi Translation By Swami Tejomayananda

।।18.25।। जो कर्म परिणाम, हानि, हिंसा और सार्मथ्य (पौरुषम्) का विचार न करके केवल मोहवश आरम्भ किया जाता है, वह कर्म तामस कहलाता है।।
 

Sanskrit Commentary By Sri Madhavacharya

।।18.25।।Sri Madhvacharya did not comment on this sloka.,

Sanskrit Commentary By Sri Shankaracharya

।।18.25।। --,अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं च अनुबन्धम्? क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम्? हिंसां प्राणिबाधां च अनपेक्ष्य च पौरुषं पुरुषकारम् शक्नोमि इदं कर्म समापयितुम् इत्येवम् आत्मसामर्थ्यम्? इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत्? तत् तामसं तमोनिर्वृत्तम् उच्यते।।इदानीं कर्तृभेदः उच्यते --,

Hindi Translation By Swami Ramsukhdas

।।18.25।।जो कर्म परिणाम, हानि, हिंसा और सामर्थ्यको न देखकर मोहपूर्वक आरम्भ किया जाता है, वह तामस कहा जाता है।

Sanskrit Commentary By Sri Abhinavgupta

।।18.23 -- 18.25।।नियतमित्यादि तामसमुच्यते इत्यन्तम्। नियतम् -- कर्तव्यमिति। क्लेशैः अविद्याद्यैः बहुलं ( S बहुलैः ) व्याप्तम्। मोहात् अभिनिवेशमयात्।

Sanskrit Commentary By Sri Ramanuja

।।18.25।।कृते कर्मणि अनुबद्ध्यमानं दुःखम् अनुबन्धः? क्षयः कर्मणि क्रियमाणे अर्थविनाशः? हिंसा तत्र प्राणिपीडा? पौरुषम् आत्मनः कर्मसमापनसामर्थ्यम्? एतानि अनवेक्ष्य अविमृश्य मोहात् परमपुरुषकर्तृत्वाज्ञानाद् यत् कर्म आरभ्यते क्रियते? तत् तामसम् उच्यते।

Sanskrit Commentary By Sri Sridhara Swami

।।18.25।।तामसं कर्माह -- अनुबन्धमिति। अनुबध्यत इत्यनुबन्धः पश्चाद्भाविशुभाशुभम्? क्षयं वित्तव्ययं? हिंसां परपीडां च? पौरुषं स्वसामर्थ्यं वा? अनवेक्ष्य अपर्यालोच्य केवलं मोहादेव यत्कर्मारभ्यते तत्तामसमुच्यते।

English Translation By Swami Gambirananda

18.25 That action is said to be born of tamas which is undertaken out of delusion, (and) without consideration of its conseence, loss, harm and ability.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.25 Tat, that; karma, action; yat, which; is arabhyate, undertaken; mohat, out of delusion, non-discrimination; anapeksya, without consideration of; its anubandham, conseence, the result which accrues later; ksayam, loss-that losss which is incurred in the form of loss of energy or loss of wealth in the course of any action; himsam, harm, suffering to creatures; and paurusam, ability, prowess-one's own ability fest as, 'I shall be able to complete this task';-without consideration of these, from 'conseence' to 'ability', ucyate, is said to be; tamasam, born of tamas.