श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।

सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु।।17.2।।

Sanskrit Commentary By Sri Madhavacharya

।।17.2।।अतो विभज्याऽऽह -- त्रिविधेत्यादिना।