श्रीमद् भगवद्गीता

मूल श्लोकः

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन।।6.46।।

 

Sanskrit Commentary By Sri Ramanuja

।।6.46।।केवलतपोभिः यः पुरुषार्थः साध्यते आत्मज्ञानव्यतिरिक्तैः ज्ञानैः च यः यः च केवलैः अश्वमेधादिभिः कर्मभिः तेभ्यः सर्वेभ्यः अधिकपुरुषार्थसाधनत्वात् योगस्य तपस्विभ्यः ज्ञानिभ्यः कर्मिभ्यश्च अधिको योगी तस्माद् योगी भव अर्जुन।तद् एवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनम् उक्तम्। अथ परविद्यां प्रस्तौति

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

6.46 Whatever end of human endeavour is attained by mere austerity, by knowledge of different subjects (i.e., different from experience of the self) and by mere rituals like the horse-sacrifice etc., greater than all these is the end achieved through Yoga. Conseently the Yogin is superior to those who practise austerity, to those who possess learning and to those who perform rituals. Therefore, O Arjuna, become a Yogin. Thus, so far the vision of the self, which has been expounded in the teaching of Prajapati as forming a part of supreme Vidya, has been taught; then Sri Krsna extols that supreme Vidya: