श्रीमद् भगवद्गीता

मूल श्लोकः

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके।।8.18।।

 

Sanskrit Commentary By Sri Ramanuja

।।8.18।।तत्र ब्रह्मणः अहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तयः चतुर्मुखदेहावस्थाद् अव्यक्तात् प्रभवन्ति। तत्र एव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते।

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

8.18 Thus, at the dawn of a day of Brahma, the manifest entities existing in the three worlds, possessing body, senses, objects, and places of enjoyment appear from the non-manifest (Avyakta), which is the condition of Brahma's body in that state, and at the beginning of the night they are dissolved into the condition of the unevolved (Avyakta) which forms the body of Brahma then.