श्रीमद् भगवद्गीता

मूल श्लोकः

वेदेषु यज्ञेषु तपःसु चैव

दानेषु यत्पुण्यफलं प्रदिष्टम्।

अत्येति तत्सर्वमिदं विदित्वा

योगी परं स्थानमुपैति चाद्यम्।।8.28।।

 

Sanskrit Commentary By Sri Ramanuja

।।8.28।।ऋग्यजुःसामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत् फलं निर्दिष्टम् इदम् अध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत् सर्वम् अत्येति एतद्वेदनसुखातिरेकेण तत् सर्वं तृणवत् मन्यते। योगी ज्ञानी भूत्वा ज्ञानिनः प्राप्यम् परम् आद्यं स्थानम् उपैति। ,

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

8.28 Whatever fruit is said to accrue for meritorious actions in the form of the regular study of the Vedas Rg, Yajus, Saman and Atharvan as also for the performance of sacrifices, austerities, gifts - all these does not transcend on knowing this, namely the greatness of the Lord as taught in the two chapters (7 and 8). By immense joy arising from the knowledge of this, he regards all these results as negligible as straw. Be being a Yogin, viz., a Jnanin, he reaches the supreme, primal abode which is without beginning and is attainable by such a Jnanin.