श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।4.5।।

 

Sanskrit Commentary By Sri Ramanuja

।।4.5।।श्रीभगवानुवाच अनेन जन्मनः सत्यत्वम् उक्तम्बहूनि मे व्यतीतानि जन्मानि इति वचनात् तव च इति दृष्टान्ततया उपादानाच्च।आत्मनः अवतारप्रकारं देहयाथात्म्यं जन्महेतुं च आह

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

4.5 The Lord said By this, the reality of the Lord's birth is declared in the sentence, 'Many births of Mine have passed.' 'So is it with you' is added by way of illustration. The mode of incarnation, the reality of His body and the cause of His birth are explained in the following verse.