श्रीमद् भगवद्गीता

मूल श्लोकः

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।

कर्तव्यानीति मे पार्थ निश्िचतं मतमुत्तमम्।।18.6।।

Sanskrit Commentary By Sri Ramanuja

।।18.6।।यस्मात् मनीषिणां यज्ञदानतपःप्रभृतीनि पावनानि? तस्माद् उपासनवद् एतानि अपि यज्ञादीनि कर्माणि मदाराधनरूपाणि सङ्गं कर्मणि ममतां फलानि च त्यक्त्वा अहरह आप्रयाणाद् उपासननिर्वृत्तये मुमुक्षुणा कर्तव्यानि इति मम निश्चितम् उत्तमं मतम्।

English Translation By Swami Adidevananda

18.6 It is My decided and final view that even these acts should be done, O Arjuna, with relinishment of attachment and the fruits thereof.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.6 Since sacrifices, gifts, austerities etc., are the means for the purification of the wise, therefore, it is My decided and final view that they should be performed as a part of my worship until one's death, renouncing attachment, viz., possessiveness towards actions and their fruits.