श्रीमद् भगवद्गीता

मूल श्लोकः

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च।।13.17।।

Sanskrit Commentary By Sri Madhavacharya

।।13.17।।Sri Madhvacharya did not comment on this sloka.,

Sanskrit Commentary By Sri Neelkanth

।।13.17।।एतदेवोपपादयत्यर्धेन -- अविभक्तं चेति।एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् इति श्रुतेर्भूतेषु कार्यकारणसंघातापन्नेषु जलपात्रेषु चन्द्रस्येव ब्रह्मणः प्रतिबिम्बा जीवास्ते चोक्तरीत्या बिम्बादनन्या इति तद्रूपेण भूतेष्वविभक्तं च विभागमप्राप्तमपि ज्ञेयवस्तु मूढदृष्ट्या विभक्तमिव दूरदेशस्थमिव चाद्विभिन्नमिव च स्थितम्। एवं तर्हि चन्द्रादुदपात्राणामिव भूतानां पृथक्सत्त्वापत्तिरित्याशङ्क्याह -- भूतभर्तृचेति। अधिष्ठानत्वेन सर्वाणि भूतानि धारयतीति न ततस्तेषां पृथक्सत्तास्ति रज्जुत इव तदध्यस्तानां सर्पदण्डधारादीनामित्यर्थः। एतदेवाह -- ग्रसिष्णु प्रभविष्णु च। यथा रज्जुस्त्वज्ञानदशायां सर्पादीन् ग्रसति अज्ञानदशायां च तानेव प्रसूते तद्वत् ज्ञातं ब्रह्म सर्वभूतानि ग्रसिष्णु ग्रसनशीलमज्ञातं च सर्वभूतानां प्रभविष्णु उत्पादनशीलम्।

Sanskrit Commentary By Sri Ramanuja

।।13.17।।ज्योतिषां दीपादित्यमणिप्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम् दीपादित्यादीनाम् अपि आत्मप्रभारूपं ज्ञानम् एव प्रकाशकम्। दीपादयः तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते? तावन्मात्रेण एव तेषां प्रकाशकत्वम्।तमसः परम् उच्यते -- तमः शब्दः सूक्ष्मावस्थप्रकृतिवचनः? प्रकृतेः परम् उच्यते इत्यर्थः। अतो ज्ञानं ज्ञेयं ज्ञानैकाकारम् इति ज्ञेयम् तत् च ज्ञानगम्यम् अमानित्वादिभिः उक्तैः ज्ञानसाधनैः प्राप्यम् इत्यर्थः। हृदि सर्वस्य विष्ठितं सर्वस्य मनुष्यादेः हृदि विशेषेण अवस्थितं सन्निहितम्।

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha



।।13.17।।स्वरूपभेदवत्स्वविग्रहक्षेत्रादिष्वविभक्तशब्दप्रयोगात्पण्डिताः समदर्शिनः [5।8] इति प्रागुक्तं साम्यमिहापि विवक्षितमित्याह -- देवमनुष्यादीति।अविभक्तं स्वरूपेण देवत्वादिविभागरहितमित्यर्थः।विभक्तमिव इतीवशब्देन भ्रान्तोपलम्भविषयाकारसूचनमाहअविदुषामिति। एवं शुद्ध्यवस्थोक्ता? तत्रभूतभर्तृ इत्यादिना जगद्व्यापारभ्रमव्युदासाय प्रकरणस्य भोक्तृव्यतिरेकपरतामेव वदन् पूर्वोक्तपुनरुक्तिं च परिहरतिदेवोऽहमित्यादिना ग्रन्थद्वयेन। अहंत्वानहंत्वज्ञातृत्वाज्ञत्वादिरूपो भेदः प्रागुक्तः अत्र त्वाधाराधेयभावभोक्तृत्वभोग्यत्वविकार्यत्वविकारहेतुत्वैर्विवेकः क्रियत इत्यर्थः। अत्र जीवभर्तव्यविषयो भूतशब्दोऽचिन्मात्रपरः तत्रापि प्रसिद्ध्यनुरोधेन महाभूतविषयत्वेऽपि क्षेत्रप्रकरणात्तादृशपरिणामवद्भूतविषय इत्याह -- भूतानामिति। ज्ञेयशब्दश्चज्ञेयं यत्तत्प्रवक्ष्यामि [13।13] इत्युपक्रान्तत्वेऽपि पुनरिहोच्यमानत्वात्तदतिरिक्तार्थतया व्याख्यातः। भर्तृत्वभर्तव्यत्वफलितमाह -- अर्थान्तरमिति।प्रभवहेतुरिति -- देहव्यतिरिक्तत्वोपपादने तात्पर्यादयमेवार्थ उचित इति भावः। प्रभवोऽत्र रेतोगर्भादिरूपेण परिणामः।आकारान्तरेण -- रसमलधात्वादिरूपेणेत्यर्थः।ननु शरीरेणैव ग्रासादिकं क्रियमाणं दृश्यते? न च कार्यकरणसङ्घातमन्तरेण निरवयवस्य ग्रसनादिसम्भवः?,तत्कथमात्मधर्मत्वेन व्यपदिश्यत इति शङ्कायामुक्तमर्थं व्यतिरेकेण द्रढयति -- मृतशरीर इति। क्षेत्रं शरीरत्ववेषेण ग्रसनादिकारणम्? उत भूतसङ्घातमात्रेण आद्ये शरीरत्वस्यात्मप्रतियोगिकत्वादात्मसापेक्षत्वं ग्रसनादेः सिद्धम्? द्वितीये मृतशरीरादिष्वदर्शनादयुक्तिः। यद्यपि मृतशरीरेऽपि केचिद्विशेषा दृश्यन्ते तथापि जीवज्ञानपूर्वकग्रसनभरणाद्यभावान्न ते जीवापेक्षाः। ईश्वरापेक्षा तु सार्वत्रिकीति न तत्र विशेष इति भावः। अत्र भरणग्रसनादिकं रज्ज्वादिषु सर्पादेरिवेति वदन्तः श्रुतहानाश्रुतकल्पनादिभिर्निरस्ताः।

Sanskrit Commentary By Sri Jayatritha

।।13.17।।Sri Jayatirtha did not comment on this sloka.

Sanskrit Commentary By Sri Madhusudan Saraswati

।।13.17।।यदुक्तमेकमेव सर्वमावृत्य तिष्ठतीति तद्विवृणोति प्रतिदेहमात्मभेदवादिनां निरासाय -- अविभक्तमिति। भूतेषु सर्वप्राणिषु अविभक्तमभिन्नमेकमेव तत् नतु प्रतिदेहं भिन्नं व्योमवत्सर्वव्यापकत्वात्। तथापि देहतादात्म्येन प्रतीयमानत्वात्प्रतिदेहं विभक्तमिव च स्थितं औपाधिकत्वेनापारमार्थिको व्योम्नीव तत्र भेदावभास इत्यर्थः। ननु भवतु क्षेत्रज्ञः सर्वव्यापक एको ब्रह्म तु जगत्कारणं ततो भिन्नमेवेति नेत्याह -- भूतेति। भूतभर्तृ च भूतानि सर्वाणि स्थितिकाले बिभर्तीति? तथा प्रलयकाले ग्रसिष्णु ग्रसनशीलं? उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं। सर्वस्य यथा रज्ज्वादिः सर्पादेर्मायाकल्पितस्य? तस्माद्यज्जगतः स्थितिलयोत्पत्तिकारणं ब्रह्म तदेव क्षेत्रज्ञं प्रतिदेहमेकं ज्ञेयं न ततोऽन्यदित्यर्थः।

Sanskrit Commentary By Sri Purushottamji



।।13.17।।किञ्च -- अविभक्तमिति। भूतेषु स्थावरजङ्गमेषु स्वलीलार्थस्वस्वरूपात्मकत्वेन सर्वस्य प्रकटितत्वात् अभिन्नं रसार्थं द्वितीयरूपेण कृतत्वात् विभक्तमिव भिन्नमिव स्थितम्। इवपदेन स्वेच्छया तथा प्रदर्शयतीति ज्ञापितम्। किञ्च तत् पूर्वोक्तं ज्ञेयं भूतानां भर्तृ रक्षकं पोषकम्। भर्तृपदेन रमणशीलत्वं ज्ञापितं? तेन रमणार्थमेव स्थितिकाले रक्षकमित्यर्थः। वियोगात्मकप्रलयकाले ग्रसिष्णु ग्रसनशीलं? स्वस्मिन्नवरोधकमित्यर्थः। च पुनः सृष्टिकाले लीलात्मकरसदानात्मके प्रभविष्णु नानास्वरूपैः प्रभवनशीलम्।

Sanskrit Commentary By Sri Sridhara Swami

।।13.17।। किंच -- अविभक्तमिति। भूतेषु स्थावरजङ्गमात्मकेषु अविभक्तं कारणात्मना अभिन्नं? कार्यात्मना विभक्तं च भिन्नमिवावस्थितं च। समुद्राज्जातं फेनादि समुद्रादन्यन्न भवति तत्पूर्वोक्तं स्वरूपं च ज्ञेयम्। भूतानां भर्तृ च पोषकं स्थितिकाले? प्रलयकाले च ग्रसिष्णु ग्रसनशीलम्? सृष्टिकाले च प्रभविष्णु नानाकार्यात्मना प्रभवनशीलम्।

English Commentary By Swami Sivananda

13.17 अविभक्तम् undivided, च and, भूतेषु in beings, विभक्तम् divided, इव as if, च and, स्थितम् existing, भूतभर्तृ the supporter of beings, च and, तत् That ज्ञेयम् to be known, ग्रसिष्णु devouring, प्रभविष्णु generating, च and.

Commentary:
Brahman must be regarded as That which supports, swallows up and also creates all beings, in the three forms of Brahma who creates the world of names anf forms, Vishnu who preserves or sustains, and Rudra who destroys. It is undivided in the various bodies. It is like ether. It is allpervding like space (Akasa). It is indivisible and the One, but It seems to divide Itself in forms and appears as all the separate existing things and beings. It is essentially unbroken. Yet, It is, as it were, divided among all beings.It devours this world during the cosmic dissolution. It generates it at the time of the origin of the next age. It supports all beings during the period of sustenance of this world.Just as fire is hidden in the wood, so also Brahman is hidden in all bodies. Just as the one space appears to be different through the limiting adjuncts (pot, house, etc.) so also the one indivisible Brahman appears to be different through the limiting adjuncts (the body, etc.). (Cf.XVIII.20)An objector says The knowable Brahman, the Knower of the field, is allpervading. It exists everywhere and yet It is not perceived. Therefore It must be of the nature of darkness or Tamas.The answer is No. It cannot be.What, then It is the Light of Lights.

English Translation By Swami Adidevananda

13.17 Undivided and yet remaining as if divided among beings, this self is to be known as the supporter of elements. It devours them and causes generation.

English Translation By Swami Gambirananda

13.17 And the Knowable, though undivided, appears to be existing as divided in all beings, and It is the sustainer of all beings as also the devourer and originator.

English Translation By Swami Sivananda

13.17 And undivided, yet It exists as if divided in beings; It is to be known as the supporter of being; It devours and It generates.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

13.17 And further, tat, that; jneyam, Knowable; though avibhaktam, undivided, remaining the same in all beings like space; iva sthitam, appears to be existing; as vibhaktam, divided; bhutesu, in all beings, because It is perceived as existing in the bodies themselves. And just as a rope etc. are with regard to a snake etc. That are falsely imagined, similarly that Knowable is bhutabhartr, the sustainer of all beings, sinced It sustains all during the period of their existence; grasisnu, the devourer, at the time of dissolution; and prabhavisnu, the originator, at the time of creation. Further, it the Knowable is not perceived though existing everywhere, then It is darkness? Not! What then?

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

13.17 See Comment under 13.18

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

13.17 Though the entity called the self is present everywhere in the bodies of divinities, men etc., It is 'undivided' because of Its form being that of the knower. However, to those who are ignorant, It appears divided, by such forms as those of divinities etc. - 'I am a divinity,' 'man' etc. Though the self can be contemplated by way of co-ordinate predication as one with the body in such significations as, 'I am divinity, I am a man,' It can be known as being different from the body, because of Its being a knower. That is why it has already been pointed out at the beginning: 'He who knows It? (13.1). Now Sri Krsna says that It can be known as different also on other grounds - as the 'supporter of elements' etc. Because It supports the earth and other elements combined in the shape of the body, the self can be known as being different from the elements supported. The sense is that It can be known as a separate entity. Likewise, It is that which 'devours', namely, the consumer of physical food etc. Because, It 'devours' the food, It can be known as an entity different from the elements. It causes 'generation' - It is the cause of transformation of consumed food etc., into other forms like blood etc. As eating, generating etc., are not seen in a corpse, it is settled that the body, an aggregate of elements, cannot be the cause of devouring food, generating of species and supporting them.

English Translation By By Dr. S. Sankaranarayan

13.17. It remains undistinguished (common) in the distinguished [beings], and appears as if distinguished. It is to be known as the supporter of beings, and also as [their] swallower and orginator.

English Translation by Shri Purohit Swami

13.17 In all beings undivided, yet living in division, It is the upholder of all, Creator and Destroyer alike;