श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।।18.1।।

 

Sanskrit Commentary By Sri Shankaracharya

।।18.1।। --,संन्यासस्य संन्यासशब्दार्थस्य इत्येतत्? हे महाबाहो? तत्त्वं तस्य भावः तत्त्वम्? याथात्म्यमित्येतत्? इच्छामि वेदितुं ज्ञातुम्? त्यागस्य च त्यागशब्दार्थस्येत्येतत्? हृषीकेश? पृथक् इतरेतरविभागतः केशिनिषूदन केशिनामा हयच्छद्मा कश्चित् असुरः तं निषूदितवान् भगवान् वासुदेवः? तेन तन्नाम्ना संबोध्यते अर्जुनेन।।संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ? न निर्लुठितार्थौ पूर्वेषु अध्यायेषु। अतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच --,श्रीभगवानुवाच --,

English Translation By Swami Gambirananda

18.1 Arjuna said O mighty-armed Hrsikesa, O slayer of (the demon) Kesi, I want to know serverally the truth about sannyasa as also about tyaga.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.1 O mighty-armed Hrsikesa, kesi-nisudana, O slayer of (the demon) Kesi; icchami, I want; veditum, to know; prthak, severally, through their mutual distinctions; tattvam, the truth, the intrinsic nature, i.e. the real meaning; sannyasasya, of sannyasa, i.e. the meaning of the word sannyasa, ca, as also; tyagasya, of tyaga, i.e. the meaning of the word tyaga. Kesi was a demon who had assumed the form of a horse, and Lord Vasudeva had killed him. Hence He is addressed by that name (Kesi-nisudana) by Arjuna. The word sannyasa and tyaga, used in various places in the preceding chapters, are not explicit in their implications. Therefore, in order to determine them for Arjuna who had put the estion,-