श्रीमद् भगवद्गीता

मूल श्लोकः

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।

स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।।

 

Sanskrit Commentary By Sri Shankaracharya

।।2.72।।

 एषा  यथोक्ता  ब्राह्मी  ब्रह्मणि भवा इयं  स्थितिः  सर्वं कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत्। हे  पार्थ न एनां  स्थितिं  प्राप्य  लब्ध्वा न  विमुह्यति  न मोहं प्राप्नोति।  स्थित्वा अस्यां  स्थितौ ब्राह्म्यां यथोक्तायां  अन्तकालेऽपि  अन्त्ये वयस्यपि  ब्रह्मनिर्वाणं  ब्रह्मनिर्वृतिं मोक्षम्  ऋच्छति  गच्छति। किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणमृच्छति इति।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये

द्वितीयोऽध्यायः।।

English Translation By Swami Gambirananda

2.72 O Partha, this is the state of being established in Brahman. One does not become deluded after attaining this. One attains identification with Brahman by being established in this state even in the closing years of one's life.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

2.72 O Partha, esa, this, the aforesaid; is brahmisthitih, the state of being established in Brahman, i.e. continuing (in life) in indentification with Brahman, after renouncing all actions. Na vimuhyati, one does not become deluded; prapya, after attaining ; enam, this Rcchati, one attains; brahma-nirvanam, identification with Brahman, Liberation; sthitva, by being established; asyam, in this, in the state of Brahman-hood as described; api, even; anta-kale, in the closing years of one's life. What need it be said that, one who remains established only in Brahman during the whole life, after having espoused monasticism even from the stage of celibacy, attains indetification with Brahman!