श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।

 

Sanskrit Commentary By Sri Shankaracharya

।।8.1 -- 8.2।। --,ते ब्रह्म तद्विदुः कृत्स्नम् (गीता 7।29) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुनः उवाच -- एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच --,श्रीभगवानुवाच --,

English Translation By Swami Gambirananda

8.1 Arjuna said O supreme person, what is that Brahman? What is that which exists in the individual plane? What is action? And what is that which is said to exist in the physical plane? What is that which is said to be existing in the divine plane?

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

8.1 See Commentary under 8.2.