श्रीमद् भगवद्गीता

मूल श्लोकः

atra śūrā mahēṣvāsā bhīmārjunasamā yudhi.

yuyudhānō virāṭaśca drupadaśca mahārathaḥ৷৷1.4৷৷

Sanskrit Commentary By Sri Shankaracharya

1.4 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Sanskrit Commentary By Sri Ramanuja

৷৷1.4৷৷dhṛtarāṣṭra uvāca sañjaya uvāca duryōdhanaḥ svayamēva bhīmābhirakṣitaṅ pāṇḍavānāṅ balam ātmīyaṅ ca bhīṣmābhirakṣitaṅ balam avalōkya ātmavijayē tasya balasya paryāptatām ātmīyasya balasya tadvijayē cāparyāptatām ācāryāya nivēdya antarē viṣaṇṇaḥ abhavat. tasya viṣādam ālōkya bhīṣmaḥ tasya harṣaṅ janayituṅ siṅhanādaṅ śaṅkhādhmānaṅ ca kṛtvā śaṅkhabhērīninādaiḥ ca vijayābhiśaṅsinaṅ ghōṣaṅ ca akārayat. tataḥ taṅ ghōṣam ākarṇya sarvēśvarēśvaraḥ pārthasārathī rathī ca pāṇḍutanayaḥ trailōkyavijayōpakaraṇabhūtē mahati syandanē sthitau trailōkyaṅ kampayantau śrīmatpāñcajanyadēvadattau divyau śaṅkhau pradadhmatuḥ. tatō yudhiṣṭhiravṛkōdarādayaḥ ca svakīyān śaṅkhān pṛthak pṛthak pradadhmuḥ. sa ghōṣō duryōdhanapramukhānāṅ sarvēṣām ēva bhavatputrāṇāṅ hṛdayāni bibhēda. adya ēva naṣṭaṅ kurūṇāṅ balam iti dhārttarāṣṭrā mēnirē. ēvaṅ tadvijayābhikāṅkṣiṇē dhṛtarāṣṭrāya saṅjayaḥ akathayat.
atha yuyutsūn avasthitān dhārtarāṣṭrān bhīṣmadrōṇapramukhān dṛṣṭvā laṅkādahanavānaradhvajaḥ pāṇḍutanayō jñānaśaktibalaiśvaryavīryatējasāṅ nidhiṅ svasaṅkalpakṛtajagadudayavibhavalayalīlaṅ hṛṣīkēśaṅ parāvaranikhilajanāntarbāhyasarvakaraṇānāṅ sarvaprakārakaniyamanē avasthitaṅ samāśritavātsalyavivaśatayā svasārathyē avasthitaṅ yuyutsūn yathāvat avēkṣituṅ tadīkṣaṇakṣamē sthānē rathaṅ sthāpaya iti acōdayat.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

1.1 - 1.19 Dhrtarastra said - Sanjaya said Duryodhana, after viewing the forces of Pandavas protected by Bhima, and his own forces protected by Bhisma conveyed his views thus to Drona, his teacher, about the adeacy of Bhima's forces for conering the Kaurava forces and the inadeacy of his own forces for victory against the Pandava forces. He was grief-stricken within. Observing his (Duryodhana's) despondecny, Bhisma, in order to cheer him, roared like a lion, and then blowing his conch, made his side sound their conchs and kettle-drums, which made an uproar as a sign of victory. Then, having heard that great tumult, Arjuna and Sri Krsna the Lord of all lords, who was acting as the charioteer of Arjuna, sitting in their great chariot which was powerful enough to coner the three worlds; blew their divine conchs Srimad Pancajanya and Devadatta. Then, both Yudhisthira and Bhima blew their respective conchs separately. That tumult rent asunder the hearts of your sons, led by Duryodhana. The sons of Dhrtarastra then thought, 'Our cause is almost lost now itself.' So said Sanjaya to Dhrtarastra who was longing for their victory. Sanjaya said to Dhrtarastra: Then, seeing the Kauravas, who were ready for battle, Arjuna, who had Hanuman, noted for his exploit of burning Lanka, as the emblem on his flag on his chariot, directed his charioteer Sri Krsna, the Supreme Lord-who is overcome by parental love for those who take shelter in Him who is the treasure-house of knowledge, power, lordship, energy, potency and splendour, whose sportive delight brings about the origin, sustentation and dissolution of the entire cosmos at His will, who is the Lord of the senses, who controls in all ways the senses inner and outer of all, superior and inferior - by saying, 'Station my chariot in an appropriate place in order that I may see exactly my enemies who are eager for battle.'

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

1.4 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.