श्रीमद् भगवद्गीता

मूल श्लोकः

tadityanabhisandhāya phalaṅ yajñatapaḥkriyāḥ.

dānakriyāśca vividhāḥ kriyantē mōkṣakāṅkṣi৷৷17.25৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.25৷৷ --, am iti anabhisaṅdhāya? 'tat ' iti brahmābhidhānam uccārya anabhisaṅdhāya ca yajñādikarmaṇaḥ phalaṅ yajñatapaḥkriyāḥ yajñakriyāśca tapaḥkriyāśca yajñatapaḥkriyāḥ dānakriyāśca vividhāḥ kṣētrahiraṇyapradānādilakṣaṇāḥ kriyantē nirvartyantē mōkṣakāṅkṣibhiḥ mōkṣārthibhiḥ mumukṣubhiḥ৷৷ōṅtacchabdayōḥ viniyōgaḥ uktaḥ. atha idānīṅ sacchabdasya viniyōgaḥ kathyatē --,

Sanskrit Commentary By Sri Ramanuja

৷৷17.25৷৷phalam anabhisaṅdhāya vēdādhyayanayajñatapōdānakriyāḥ mōkṣakāṅkṣibhiḥ traivarṇikaiḥ yāḥ kriyantē? tāḥ brahmaprāptisādhanatayā brahmavācinā  at itiśabdanirdēśyāḥ.

'savaḥ kaḥ kiṅ yattatpadamanuttamam' (vi0 saha0 nā0 91) iti tacchabdō hi brahmavācī prasiddhaḥ.ēvaṅ vēdādhyayanayajñādīnāṅ mōkṣasādhanabhūtānāṅ tacchabdanirdēśyatayā tat iti śabdānvaya uktaḥ. traivarṇikānām api tathāvidhavēdādhyayanādyanuṣṭhānād ēva tacchabdānvaya upapannaḥ.atha ēṣāṅ'sat' śabdānvayaprakāraṅ vaktuṅ lōkē sacchabdasya vyutpattiprakāram āha --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.25 Whatever acts such as the study of the Vedas, sacrifices, austerities and gifts are done without aiming at results by those of the first three stations, seeking only final release - these are designated by the term Tat referring to the brahman, since they constitute the means for attainment of brahman. For it is well known that the term Tat signifies brahman, as in the following passage: He is Sah,Vah, Kah, Kim, Yat, Tat, Padam, Anuttamam.' (M.B., 13.254.91). Thus, the study of the Vedas, sacrifices etc., which are the means of attaining release, have been stated; the connection of Tat has been spoken of since the word Tat signifies them (i.e., the study of Vedas etc.). The connection of the term Tat with the three stations is shown because of their practising the study of the Vedas etc., in the way stated. In order to show how the term Sat is connected with these, Sri Krsna shows the etymology of the term Sat, as it is prevalent in the world:

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.25 After uttering the word tat, which is a name of Brahman, yajna-tapah-kriyah, acts of sacrifice and austerity; ca, as also; vividhah, the various; dana-kriyah, acts of charity, such as gift of land, gold, etc.; kriyante, are performed; anabhisandhaya, without regard for; phalam, results of actions; moksa-kanksibhih, by persons aspiring for Liberation. The use of the words Om and tat has been stated. Thereafter, the use of the word sat is bieng presently stated: