श्रीमद् भगवद्गीता

मूल श्लोकः

rājansaṅsmṛtya saṅsmṛtya saṅvādamimamadbhutam.

kēśavārjunayōḥ puṇyaṅ hṛṣyāmi ca muhurmuhuḥ৷৷18.76৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷18.76৷৷ --,hē rājan dhṛtarāṣṭra? saṅsmṛtya saṅsmṛtya pratikṣaṇaṅ saṅvādam imam adbhutaṅ kēśavārjunayōḥ puṇyam imaṅ śravaṇēnāpi pāpaharaṅ śrutvā hṛṣyāmi ca muhurmuhuḥ pratikṣaṇam৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷18.76৷৷kēśavārjunayōḥ imaṅ puṇyam adbhutaṅ saṅvādaṅ sākṣācchrutaṅ smṛtvā muhuḥ muhuḥ hṛṣyāmi.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.76 Remembering this auspicious and wondrous dialogue between Sri Krsna and Arjuna, directly heard by me, I rejoice again and again.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.76 And, rajan, O king, Dhrtarastra; after having heard, samsmrtya samsmrtya, while repeatedly remembering; imam, this; adbhuttam, unie; samvadam, dialogue; kesava-arjunayoh, between Kesava and Arjuna; which is punyam, sacred, removes sin even when heard; hrsyami, I rejoice; muhuh, muhuh, every moment.