श्रीमद् भगवद्गीता

मूल श्लोकः

śrī bhagavānuvāca

imaṅ vivasvatē yōgaṅ prōktavānahamavyayam.

vivasvān manavē prāha manurikṣvākavē.bravīt৷৷4.1৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷4.1৷৷ imam adhyāyadvayēnōktaṅ yōgaṅ vivasvatē ādityāya sargādau prōktavān ahaṅ jagatparipālayitṛṇāṅ kṣatriyāṇāṅ balādhānāya tēna yōgabalēna yuktāḥ samarthā bhavanti brahma parirakṣitum. brahmakṣatrē paripālitē jagat paripālayitumalam. avyayam avyayaphalatvāt. na hyasya yōgasya samyagdarśananiṣṭhālakṣaṇasya mōkṣākhyaṅ phalaṅ vyēti. sa ca vivasvān manavē prāha. manuḥ ikṣvākavē svaputrāya ādirājāya abravīt৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷4.1৷৷śrī bhagavānuvāca yaḥ ayaṅ tava uditō yōgaḥ sa kēvalaṅ yuddhaprōtsāhanāya idānīm udita iti na mantavyam. manvantarādau ēva nikhilajagaduddharaṇāya paramapuruṣārthalakṣaṇamōkṣasādhanatayā imaṅ yōgam aham ēva vivasvatē prōktavān. vivasvān ca manavē manuḥ ikṣvākavē iti ēvaṅ sampradāyaparamparayā prāptam imaṅ yōgaṅ pūrvē rājarṣayō viduḥ. sa mahatā kālēna tattacchrōtṛbuddhimāndyād vinaṣṭaprāyaḥ abhūt.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

4.1 - 4.2 The Lord said This Karma Yoga declared to you should not be considered as having been taught now merely, for creating encouragement in you for war. I Myself had taught this Yoga to Vivasvan at the commencement of Manu's age as a means for all beings to attain release, which is man's supreme end. Vivasvan taught it to Manu, and Manu to Iksvaku. The royal sages of old knew this Yoga transmitted by tradition. Because of long lapse of time and because of the dullness of the intellect of those who heard it, it has been almost lost.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

4.1 In the beginning of creation, with a veiw to infusing vigour into the Ksatriyas who are the protectors of the world, aham, I; proktavan, imparted; imam, this; avyayam, imperishable; yogam, Yoga, presented in the (preceding) two chapters; vivasvate, to Vivasvan, the Sun. Being endowed with this power of Yoga, they would be able to protect the Brahmana caste. The protection of the world becomes ensured when the Brahmanas and the Ksatriyas are protected. It (this Yoga) is avyayam, imperishable, because its result is undecaying. For, the result-called Liberation-of this (Yoga), which is characterized by steadfastness in perfect Illumination, does not decay. And he, Vivasvan, praha, taught (this); manave, to Manu. Manu abravit, transmitted (this); iksvakave, to Iksvaku, his own son who was the first king. [First king of the Iksvaku dynasty, otherwise known as the Solar dynasty.]