श्रीमद् भगवद्गीता

मूल श्लोकः

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।

 

English Translation By Swami Sivananda

5.27 Shutting out (all) external contacts and fixing the gaze between the eyrow, ealising the outgoing and incoming breaths moving within the nostrils.