श्रीमद् भगवद्गीता

मूल श्लोकः

śrī bhagavānuvāca

trividhā bhavati śraddhā dēhināṅ sā svabhāvajā.

sāttvikī rājasī caiva tāmasī cēti tāṅ śrṛṇu৷৷17.2৷৷

English Translation by Shri Purohit Swami

17.2 Lord Shri Krishna replied: Man has an inherent faith in one or another of the Qualities -Purity, Passion and Ignorance. Now listen.