योगसूत्र

सूत्र

वृत्तिसारूप्यमितरत्र।।1.4।।

भाष्य

।।1.4।। व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् एकमेव दर्शनं ख्यातिरेव दर्शनम् इति। चित्तमयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वे स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः।

ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य