योगसूत्र

सूत्र

समाधिभावनार्थः क्लेशतनूकरणार्थश्च।।2.2।।

भाष्य

।।2.2।। स ह्यासेव्यमानः समाधि भावयति क्लेशांश्च प्रतनू करोति। प्रतनूकृतान्क्लेशान्प्रसंख्यानाग्निना दग्धबीजकल्पानप्रसवधमिणः करिष्यतीति। तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति।

अथ के क्लेशाः कियन्तो वेति