ब्रह्मसूत्र

na vā tatsahabhāvāśrutēḥ..3.3.65..


..3.3.65..

na vēti pakṣavyāvartanam. na yathāśrayabhāva āśritānāmupāsanānāṅ bhavitumarhati; kutaḥ? tatsahabhāvāśrutēḥ; yathā hi trivēdavihitānāmaṅgānāṅ stōtrādīnāṅ sahabhāvaḥ śrūyatē -- 'grahaṅ vā gṛhītvā camasaṅ vōnnīya stōtramupākarōti, stutamanuśaṅsati, prastōtaḥ sāma gāya, hōtarētadyaja' ityādinā; naivamupāsanānāṅ sahabhāvaśrutirasti. nanu prayōgavacana ēṣāṅ sahabhāvaṅ prāpayēt -- nēti brūmaḥ, puruṣārthatvādupāsanānām; prayōgavacanō hi kratvarthānāmudgīthādīnāṅ sahabhāvaṅ prāpayēt; udgīthādyupāsanāni tu kratvarthāśrayāṇyapi gōdōhanādivat puruṣārthānītyavōcāma'pṛthagghyapratibandhaḥ phalam' ityatra. ayamēva ca upadēśāśrayō viśēṣaḥ aṅgānāṅ tadālambanānāṅ ca upāsanānām -- yadēkēṣāṅ kratvarthatvam, ēkēṣāṅ puruṣārthatvamiti. paraṅ ca liṅgadvayam akāraṇamupāsanasahabhāvasya, śrutinyāyābhāvāt. na ca pratiprayōgam āśrayakātsnryōpasaṅhārādāśritānāmapi tathātvaṅ vijñātuṅ śakyam, atatprayuktatvādupāsanānām -- āśrayatantrāṇyapi hi upāsanāni kāmam āśrayābhāvē mā bhūvan; na tvāśrayasahabhāvēna sahabhāvaniyamamarhanti, tatsahabhāvāśrutērēva. tasmāt yathākāmamēva upāsanānyanuṣṭhīyēran..