ब्रह्मसूत्र



Introduction for Chapter 2, Quarter 1

 

..dvitīyō.dhyāyaḥ..

..prathamaḥ pādaḥ..


prathamē.dhyāyē -- sarvajñaḥ sarvēśvarō jagataḥ utpattikāraṇam, mṛtsuvarṇādaya iva ghaṭarucakādīnām; utpannasya jagatō niyantṛtvēna sthitikāraṇam, māyāvīva māyāyāḥ; prasāritasya jagataḥ punaḥ svātmanyēvōpasaṅhārakāraṇam, avaniriva caturvidhasya bhūtagrāmasya; sa ēva ca sarvēṣāṅ na ātmā -- ityētadvēdāntavākyasamanvayapratipādanēna pratipāditam; pradhānādikāraṇavādāścāśabdatvēna nirākṛtāḥ. idānīṅ svapakṣē smṛtinyāyavirōdhaparihāraḥ pradhānādivādānāṅ ca nyāyābhāsōpabṛṅhitatvaṅ prativēdāntaṅ ca sṛṣṭyādiprakriyāyā avigītatvamityasyārthajātasya pratipādanāya dvitīyō.dhyāya ārabhyatē. tatra prathamaṅ tāvatsmṛtivirōdhamupanyasya pariharati --