श्रीमद् भगवद्गीता

मूल श्लोकः

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।

कर्म चैव तदर्थीयं सदित्येवाभिधीयते।।17.27।।

Sanskrit Commentary By Sri Ramanuja

।।17.27।।अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इति उच्यते। कर्म च तदर्थीयं त्रैवर्णिकार्थीयं यज्ञदानादिकं सद् इति एव अभिधीयते।तस्माद् वेदा वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टाः त्रैवर्णिकाः चओं तत् सत् इति शब्दान्वयरूपलक्षणेन अवेदेभ्यः च अवैदिकेभ्यः च व्यावृत्ता वेदितव्याः।

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.27 Therefore, devotion of persons of the first three stations who follow the Vedas in respect of sacrifices, austerities and gifts is called Sat, since it is auspicious. So the Vedas, Vedic acts and the three stations, expressed by the term 'brahmana,' since they are characterised by their connection with the words 'Om Tat Sat,' are to be distinguished from what are not the Vedas and Vedic.