श्रीमद् भगवद्गीता

मूल श्लोकः

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह।।17.28।।

Sanskrit Commentary By Sri Ramanuja

।।17.28।।अश्रद्धया कृतं शास्त्रीयम् अपि होमादिकम् असद् इति उच्यते। कुतः न च तत् प्रेत्य नो इह? न मोक्षाय न सांसारिकाय च फलाय इति।

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.28 Offerings etc., when performed without faith, are Asat (i.e., unreal, bereft of efficiency), although they might be what has been enjoined by the Sastras. Why so? Because it is naught here or hereafter; it will not lead to release nor to any desirable result in Samsara.