श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।

 



Sanskrit Commentary By Sri Ramanuja

।।18.2।।श्रीभगवानुवाच -- केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः केचित् च विचक्षणाः नित्यानां नैमित्तिकानां काम्यानां च सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थः इति प्राहुः।तत्र शास्त्रीयः त्यागः काम्यकर्मस्वरूपविषयः? सर्वकर्मफलविषयः? इति विवादं प्रदर्शयन् एकत्र संन्यासशब्दम् इतरत्र त्यागशब्दं प्रयुक्तवान् अतः त्यागसंन्यासशब्दयोः एकार्थत्वम् अङ्गीकृतम् इति ज्ञायते।

तथानिश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम। (गीता 18।4) इति त्यागशब्देन एव निर्णयवचनात्।नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः।। (गीता 18।7)अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्।। (गीता 18।12) इति परस्परपर्यायतादर्शनात् च तयोः एकार्थत्वं प्रतीयते? इति निश्चीयते।।

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.2 The Lord said Some scholars understand that Sannyasa is complete relinishment of desire-prompted acts. Some other wise men say that the meaning of the term Tyaga, according to the Sastras dealing with release, is relinishment of the fruits not only of all desiderative (Kamya), but also of obligatory and occasional, duties . Here, the problem is, whether the Tyaga taught in the Sastras concern desiderative acts themselves, or fruits of all acts. Sri Krsna has used the terms Sannyasa in one place and Tyaga elsewhere. From this it is understood that Sri Krsna uses the terms Tyaga and Sannyasa as synonyms. Likewise, the decisive teaching is about Tyaga alone in the statement: 'Hear My decision, O Arjuna, about Tyaga' (18.4). That the terms are synonymously used to denote the same sense, is conclusively established from such passages as: 'But the renunciation (Sannyasa) of obligatory work is not proper. Abandonment (Tyaga) of it through delusion is declared to be Tamasika' (18.7); and 'To those who have not renounced the fruits of actions, threefold are the conseences after death - undesirable, desriable and mixed. But to those who have renounced, none whatsoever' (18.12).