श्रीमद् भगवद्गीता

मूल श्लोकः

तत्रापश्यत्स्थितान्पार्थः पितृ़नथ पितामहान्।

आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।

 

English Commentary By Swami Sivananda

1.26 तत्र there, अपश्यत् saw, स्थितान् stationed, पार्थः Partha, पितृ़न् fathers, अथ also, पितामहान्

grandfathers, आचार्यान् teachers, मातुलान् maternal uncles, भ्रातृ़न् brothers, पुत्रान् sons, पौत्रान् grandsons, सखीन् friends, तथा too.

Commentary:
No Commentary.