श्रीमद् भगवद्गीता

मूल श्लोकः

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।।

 

English Commentary By Swami Sivananda

1.29 सीदन्ति fail? मम my? गात्राणि limbs? मुखम् mouth? च and? परिशुष्यति is parching? वेपथुः shivering? च and? शरीरे in body? मे my? रोमहर्षः horripilation? च and? जायते arises.No Commentary.