श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28।।

 

English Commentary By Swami Sivananda

1.28 दृष्ट्वा having seen, इमम् these, स्वजनम् kinsmen, कृष्ण O Krishna (the dark one, He who attracts), युयुत्सुम् eager to fight, समुपस्थितम् arrayed.

Commentary:
No Commentary.