श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।।

 

English Commentary By Swami Sivananda

2.2 कुतः whence, त्वा upon thee, कश्मलम् dejection, इदम् this, विषमे in perilous strait, समुपस्थितम् comes, अनार्यजुष्टम् unworthy (unaryanlike), अस्वर्ग्यम् heavenexcluding, अकीर्तिकरम् disgraceful, अर्जुन O Arjuna.

Commentary:
No commentary.