श्रीमद् भगवद्गीता

मूल श्लोकः

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः।।17.3।।

English Translation By Swami Adidevananda

17.3 The faith of everyone, O Arjuna, is in accordance with his internal organ (Antahkarana). Man consists of faith. Whatever his faith is, that verily is he.