श्रीमद् भगवद्गीता

मूल श्लोकः

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः।।17.4।।

English Translation By Swami Adidevananda

17.4 The Sattvika types worship the gods. The Rajasa types worship Yaksas and Raksasas. And the others, the Tamasa types, worship the departed ancestors and hosts of Bhutas.