श्रीमद् भगवद्गीता

मूल श्लोकः

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।18.63।।

Sanskrit Commentary By Sri Madhusudan Saraswati

।।18.63।।सर्वगीतार्थमुपसंहरन्नाह -- इतीति। इत्यनेन प्रकारेण ते तुभ्यमत्यन्तप्रियाय ज्ञानमात्ममात्रविषयं मोक्षसाधनं गुह्याद्गुह्यतरं परमरहस्यादपि संन्यासान्तात्कर्मयोगाद्रहस्यतरं तत्फलभूतत्वादाख्यातं समन्तात् कथितं मया सर्वज्ञेन परमाप्तेन। अतो विमृश्य पर्यालोच्य एतन्मयोपदिष्टं गीताशास्त्रमशेषेण सामस्त्येन सर्वैकवाक्यतया ज्ञात्वा स्वाधिकारानुरूपेण यथेच्छसि तथा कुरु न त्वेतदविमृश्यैव कामकारेण यत्किंचिदित्यर्थः।,अत्र चैतावदुक्तम्। अशुद्धान्तःकरणस्य मुमुक्षोर्मोक्षसाधनज्ञानोत्पत्तियोग्यताप्रतिबन्धकपापक्षयार्थं फलाभिसन्धिपरित्यागेन भगवदर्पणबुद्ध्या वर्णाश्रमधर्मानुष्ठानं? ततः शुद्धान्तःकरणस्य विविदिषोत्पत्तौ गुरुमुपसृत्य ज्ञानसाधनवेदान्तवाक्यविचाराय ब्राह्मणस्य सर्वकर्मसंन्यासः? ततो भगवदेकशरणतया विविक्तसेवादिज्ञानसाधनाभ्यासाच्छ्रवणमनननिदिध्यासनैरात्मसाक्षात्कारोत्पत्त्या मोक्ष इति। क्षत्रियादेस्तु संन्यासानधिकारिणो मुमुक्षोरन्तःकरणशुद्ध्यनन्तरमपि भगवदाज्ञापालनाय लोकसंग्रहाय च यथाकथंचित्कर्माणि कुर्वतोऽपि भगवदेकशरणतया पूर्वजन्मकृतसंन्यासादिपरिपाकाद्वा हिरण्यगर्भन्यायेन तदपेक्षणाद्वा भगवदनुग्रहमात्रेणेहैव तत्त्वज्ञानोत्पत्त्याऽग्रिमजन्मनि ब्राह्मणजन्मलाभेन संन्यासादिपूर्वकज्ञानोत्पत्त्या वा मोक्ष इति। एवं विचारिते च नास्ति मोहावकाश इति भावः।

Sanskrit Commentary By Sri Sridhara Swami

।।18.63।।सर्वगीतार्थमुपसंहरन्नाह -- इतीति। इति अनेन प्रकारेण तुभ्यं सर्वज्ञेन परमकारुणिकेन मया ज्ञानमाख्यातमुपदिष्टम्। कथंभूतम् गुह्याद्गोप्याद्रहस्यमन्त्रयोगादिज्ञानादपि गुह्यतरं एतन्मयोपदिष्टं गीताशास्त्रशेषतो विमृश्य पर्यालोच्य पश्चाद्यथेच्छसि तथा कुरु। एतस्मिन्पर्यालोचिते सति तव मोहो निवर्तिष्यत इति भावः।

Hindi Translation By Swami Ramsukhdas

।।18.63।।यह गुह्यसे भी गुह्यतर (शरणागतिरूप) ज्ञान मैंने तुझे कह दिया। अब तू इसपर अच्छी तरहसे विचार करके जैसा चाहता है, वैसा कर।

Sanskrit Commentary By Sri Neelkanth

।।18.63।।सर्वगीतार्थमुपसंहरति -- इतीति। इति एवंप्रकारं ते तुभ्यं मया सर्वज्ञेन परमकारुणिकेन ज्ञानम् आख्यातम्। गुह्यान्मन्त्रतन्त्ररसायनरूपाद्गुह्यतरमतिशयितं रहस्यम्। एतद्यथोक्तं शास्त्रार्थजातं विमृश्य सम्यगालोच्य यथेच्छसि तथा कुरु।

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

18.63 Iti te etc. : The [path of] wisdom has been taught to you. It is a better secret than the secret literature i.e., the last portion of the Vedas (the Upanisads), as it reveals the supreme Non-duality (Advaita-philosophy). Comprehend it fully and then : Deliberate on the purport of it and then. The purport has been, no doubt, elucidated by us by taking-by-horn-method (directly) whenever occasion arose. Yet, a clear reflection of the entire subject matter is shown here. Because it is the choicest one, the mind is never satisfied, when it is being elucidated and listened to. The most secret thing is being determined here. The method by which that is known, you must listen to now - so He says :-

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.63 Te, to you; akhyatam, has been imparted, spoken of; maya, by Me who am the omniscient God; iti, this; jnanam, knowledge; which is guhyataram, more secret; guhyat, than any secret-i.e. it is extremely profound, mystical. Vimrsya, pondering over, contemplating on; etat, this, the Scripture as imparted; asesena, as a whole, and also on all the subjects dealt with; kuru, do; yatha icchasi tatha, as you like. 'Once again, hear what is beng said by Me:'

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.63 Thus, in this manner, has been set forth everything that is to be acired by those aspirants for release - the mystery of mysteries, concerning Karma Yoga, Jnana Yoga and Bhakti Yoga. Reflecting on it fully, do what you wish to do according to your alification - i.e., follow Karma Yoga, or Jnana Yoga or Bhakti Yoga according to your liking. Such is the meaning.