श्रीमद् भगवद्गीता

मूल श्लोकः

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।

भक्ितं मयि परां कृत्वा मामेवैष्यत्यसंशयः।।18.68।।

Sanskrit Commentary By Sri Madhusudan Saraswati

।।18.68।।एवं संप्रदायस्य विधिमुक्त्वा तस्य कर्तुः फलमाह -- य इदमिति। यः संप्रदायस्य प्रवर्तकः इममावयोः संवादरूपं ग्रन्थम्। परमं निरतिशयपुरुषार्थसाधनं गुह्यं रहस्यार्थत्वात्सर्वत्र प्रकाशयितुमन्वहं मद्भक्तेषु मां भगवन्तं वासुदेवं प्रत्यनुरक्तेष्वभिधास्यत्यभितो ग्रन्थतोऽर्थतश्च धास्यति स्थापयिष्यति। भक्तेः पुनर्ग्रहणात्पूर्वोक्तविशेषणत्रयरहितस्यापि भगवद्भक्तिमात्रेण पात्रता सूचिता भवति। कथमभिधास्यति तत्राह -- भक्तिमिति। भक्तिं मयि परां कृत्वा भगवतः परमगुरोः शुश्रूषैवेयं मया क्रियत इत्येवं कृत्वा निश्चित्य योऽभिधास्यति स मामेवैष्यति मां भगवन्तं वासुदेवमेष्यत्येवाचिरान्मोक्षत एवं संसारादत्र संशयो न कर्तव्यः। अथवा मयि परां भक्तिं कृत्वाऽसंशयो निःसंशयः सन्मामेष्यत्येवेति वा मामेवैष्यति नान्यमिति यथाश्रुतमेव वा,योज्यम्।

Sanskrit Commentary By Sri Sridhara Swami

।।18.68।।एतैर्दोषैर्विरहितेभ्यो मद्भक्तेभ्योगीताशास्त्रोपदेष्टुः फलमाह -- य इति। मद्भक्तेष्वभिधास्यति मद्भक्तेभ्यो यो वक्ष्यति स मयि परां भक्तिं करोति। ततो निःसंशयः सन् मामेव प्राप्नोतीत्यर्थः।

Hindi Translation By Swami Ramsukhdas

।।18.68।।मेरेमें पराभक्ति करके जो इस परम गोपनीय संवाद-(गीता-ग्रन्थ) को मेरे भक्तोंमें कहेगा, वह मुझे ही प्राप्त होगा -- इसमें कोई सन्देह नहीं है।

Sanskrit Commentary By Sri Neelkanth

।।18.68।।एवं संप्रदायविधिमुक्त्वा संप्रदायकर्तुः फलमाह -- य इदमिति। इदं परमं गुह्यं यो भक्तिहीनो मानपूजाद्यर्थी सन् मद्भक्तेष्वभिधास्यति सोऽपि ततएव पुण्यान्मयि परमेश्वरे चिदेकरसे परां भक्तिमद्वैतलक्षणामुपासनां कृत्वा तत्रादरं प्राप्य तामनुष्ठाय च मामेवैष्यति मुक्तिं प्राप्स्यतीत्यर्थः। असंशयः सशयोऽत्र नास्ति। स्मर्यते हि अजामिलादीनां भक्तिगन्धहीनानामपि पुत्रसंकेतिनेन नारायणेतिनाम्ना,स्नेहवशादाह्वयतां तावन्मात्रतुष्टेन भगवता सद्गतिर्दत्ता किमु वक्तव्यं यो वाचा एतावच्छास्त्ररहस्यं प्रतिपादयति तस्य भक्तिलाभादिक्रमेण कृतकृत्यत्वं भविष्यतीति।

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

18.68 See Comment under 18.72

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.68 Yah, he who; abhi-dhasyati, will speak of, i.e., will present with the help of the text and its meaning, as I have done to you; imam, this; paramam, highest-that which has Liberation as its purpose; guhyam, secret, as spoken of above-(i.e.) the text in the form of a conversation between Kesava and Arjuna; madbhaktesu, to My devotees-. How will present? This is being stated: Krtva, entertaining; param, supreme; bhaktim, devotion; mayi, to Me, i.e., entertainting an idea thus-'A service is being rendered by me to the Lord who is the supreme Teacher'-. Tho him comes this result: esyati, he will reach; mam, Me; eva, alone. He is certainly freed. No doubt should be entertained in this regard. By the repetition of (the word) bhakti (devotion) [In the word madbhaktesu.], it is understood that one becomes fit for being taught (this) Scripture by virtue of devotion alone to Him. Besides,

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.68 Whose expounds or elucidates this supreme mystery to My devotees, he, aciring supreme devotion towards Me, will reach Me only. There is no doubt about this.