श्रीमद् भगवद्गीता

मूल श्लोकः

न च तस्मान्मनुष्येषु कश्िचन्मे प्रियकृत्तमः।

भविता न च मे तस्मादन्यः प्रियतरो भुवि।।18.69।।

Sanskrit Commentary By Sri Madhusudan Saraswati

।।18.69।।किंच -- नचेति। तस्माद्भक्तेषु शास्त्रसंप्रदायकृतः सकाशादन्यो मनुष्येषु मध्ये कश्चिदपि मे मम प्रियकृत्तमोऽतिशयेन प्रियकृत् मद्विषयप्रीत्यतिशयवान्नास्ति वर्तमाने काले? नापि प्रागासीत्तादृक्कश्चित्? नच कालान्तरे भविता भविष्यति? ममापि तस्मादन्यः प्रियतरः प्रीत्यतिशयविषयः कश्चिदप्यासीन्नाधुना च भुवि लोकेऽस्मिन्नास्ति नच कालान्तरे भवितेत्यावृत्त्या योज्यम्।

Sanskrit Commentary By Sri Sridhara Swami

।।18.69।।किंच -- नचेति। तस्मान्मद्भक्तेभ्यो गीताशास्त्रव्याख्यातुः सकाशादन्यो मनुष्येषु मध्यें कश्चिदपि मम प्रियकृत्तमोऽत्यन्तं परितोषकर्ता नास्ति। नच कालातरे भविता भविष्यति। ममापि तस्मादन्यः प्रियतरोऽधुना भुवि तावन्नास्ति। नच कालान्तरेऽपि भविष्यतीत्यर्थः।

Hindi Translation By Swami Ramsukhdas

।।18.69।।उसके समान मेरा अत्यन्त प्रिय कार्य करनेवाला मनुष्योंमें कोई भी नहीं है और इस भूमण्डलपर उसके समान मेरा दूसरा कोई प्रियतर होगा भी नहीं।

Sanskrit Commentary By Sri Neelkanth

।।18.69।।ननु अश्रद्धया कृतं सर्वं व्यर्थमिति त्वयैवोक्तं कथमभक्तस्याप्येतच्छास्त्राभिधानतो भक्त्यादिलाभः संभवेदित्याशङ्क्याह -- न चेति। तस्मादेतच्छास्त्रप्रवर्तकादन्यो मनुष्येषु मे मम प्रियकृत्तमो न च कश्चिदस्ति। इयमेव मम महती वाचिकी भक्तिस्तां कृत्वा सोपानारोहक्रमेण मे मम प्रियतरो भविता भविष्यति।अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः इति। न च भुवि एतस्मादन्यत्परमार्थसाधनमस्तीति भावः। अक्षरार्थः स्पष्टः।

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

18.69 See Comment under 18.72

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.69 Ca, and; tasmat, as compared with him, with the one who hands down the Scripture; na kascit, none else; manusyesu, among human beings; is priya-krt-tamah, the best accomplisher of what is dear; me, to Me, i.e., among the present human beings, surely none else other than him exists who is a better accomplisher of what I cherish. Moreover, na bhavita, nor will there be in future; anyah, anyone else, a second person; bhuvi, in he world, here; priyatarah, dearer; tasmat, than him. [It may be argued that, since for a seeker of Liberation meditation is the best means for It, therefore he will have no inclination to transmit scriptural teachings. To this the Lord's answer is: One longing for Liberation has a duty to impart this scriptural teaching to one possessing the aforesaid alities.]

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.69 There never exists nor has existed anyone other than such a person as described, who does greater service to Me than he. In the future too, there will not be another such. The first reference is to those who are not worthy to hear the Gita. It is meant to teach that explaining it to them is more displeasing to the Lord than not teaching to those who are worthy.