श्रीमद् भगवद्गीता

मूल श्लोकः

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः।

अनन्येनैव योगेन मां ध्यायन्त उपासते।।12.6।।

Hindi Translation By Swami Tejomayananda

।।12.6।। परन्तु जो भक्तजन मुझे ही परम लक्ष्य समझते हुए सब कर्मों को मुझे अर्पण करके अनन्ययोग के द्वारा मेरा (सगुण का) ही ध्यान करते हैं।।

Sanskrit Commentary By Sri Shankaracharya

।।12.6।। --,ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः अहं परः येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानम् अन्यत् आलम्बनं विश्वरूपं देवम् आत्मानं मुक्त्वा यस्य सः अनन्यः तेन अनन्येनैव केन योगेन समाधिना मां ध्यायन्तः चिन्तयन्तः उपासते।।तेषां किम् --,

Hindi Commentary By Swami Chinmayananda

।।12.6।। See Commentary under 12.7

Sanskrit Commentary By Sri Abhinavgupta

।।12.6 -- 12.8।।येत्वित्यादि आस्थित इत्यन्तम्। प्रागुक्तोपदेशेन (S प्रागुपदेशेन) तु ये सर्वं मयि संन्यस्यन्ति? तेषामहं समुद्धर्त्ता सकलविघ्नादिक्लेशेभ्यः। चेतस आवेशनं व्याख्यातम्। तथा च एष एवोत्तमो योगः? अकृत्रिमत्त्वात्। तथा च मम स्तोत्रे -- विशिष्टकरणासनस्थितिसमाधिसंभावना

विभाविततया यदा कमपि बोधमुल्लासयेत्।

न सा तव सदोदिता स्वरसवाहिनी या चिति

र्यतस्त्रितयसन्निधो स्फुटमिहापि संवेद्यते।।यदा तु विगतेन्धनः स्ववशवर्त्तितां संश्रय

न्नकृत्रिमसमुल्लसत्पुलककम्पबाष्पानुगः।

शरीरनिरपेक्षतां स्फुटमुपाददानश्चितः

स्वयं झगिति बुध्यते युगपदेव बोधानलः।

तदैव तव देवि तद्वपुरुपाश्रयैर्वर्जितं ( -- वपुरुपाशयैर्वर्जितं N -- वपुरुपाशयैर्वर्जितं (श्रितैर्वर्जितं)

महेशमवबुध्यते विवशपाशसंक्षोभकम्।।

इत्यादि।

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

12.6 See Comment under 12.8

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

12.6 Tu, as for; ye, those who; sannyasya, having dedicated; sarvani, all; karmani, actions; mayi, to Me who am God; and matparah, having accepted Me as the supreme; upasate, meditate; dhyayantah, by thinking; mam, of Me; ananyena, with single-minded; yogena, concentration; eva, only-. That (yoga) is single-minded which has no other object than the Cosmic Deity, the Self. By thinking exclusively with that single-minded [The Ast. and the A.A. read 'kena, what?' in place of 'kevalena, exclusively'.-Tr.] (yoga)-. What comes to them?

English Translation By Swami Gambirananda

12.6 As for those who, having dedicated all actions to Me and accepted Me as the supreme, meditate by thinking of Me with single-minded concentration only-.