श्रीमद् भगवद्गीता

मूल श्लोकः

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।10.42।।

 

Sanskrit Commentary By Sri Ramanuja

।।10.42।।बहुना ऐतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् इदं चिदचिदात्मकं कृत्स्नं जगत् कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे स्थितौ प्रवृत्तिभेदे च यथा मत्संकल्पं न अतिवर्तेत तथा मम महिम्नः अयुतायुतांशेन विष्टभ्य अहम् अवस्थितः। यथा उक्तं भगवता पराशरेण -- यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता। (वि0 पु0 1।9।53) इति।

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

10.42 What is the use to you of this detailed knowledge taught by Me? I sustain this universe with an infinitesimal fraction of My power - this universe consisting of sentient and non-sentient entities, whether in effect or causal condition, whether gross or subtle - in such a manner that it does not violate My will in preserving its proper form, existence and various activities. As said by Bhagavan Parasara: 'On an infinitesimal fraction of this energy, this universe rests' (V. P., 1.9.53).