श्रीमद् भगवद्गीता

मूल श्लोकः

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।

मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।9.16।।

 

Sanskrit Commentary By Sri Shankaracharya

।।9.16।। --,अहं क्रतुः श्रौतकर्मभेदः अहमेव। अहं यज्ञः स्मार्तः। किञ्च स्वधा अन्नम् अहम्? पितृभ्यो यत् दीयते। अहम् औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं व्रीहियवादिसाधारणम्। अथवा स्वधा इति सर्वप्राणिसाधारणम् अन्नम्? औषधम् इति व्याध्युपशमनार्थं भेषजम्। मन्त्रः अहम्? येन पितृभ्यो देवताभ्यश्च हविः दीयते। अहमेव आज्यं हविश्च। अहम् अग्निः? यस्मिन् हूयते हविः सः अग्निः अहम्। अहं हुतं हवनकर्म च।।किञ्च --,

English Translation By Swami Gambirananda

9.16 I am the kratu, I am the yajna, I am the svadha, I am the ausadha, I am the mantra, I Myself am the ajya, I am the fire, and I am the act of offering.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

9.16 Aham, I; am the kratuh, a kind of Vedic sacrifice; I Myself am the yajnah, sacrifice as prescribed by the Smrtis; further, I am svadha, the food that is offered to the manes; I am ausadham-by which word is meant the food that is eaten by all creatures. Or, svadha means food in general of all creatures, and ausadha means medicine for curing diseases. I am the mantra with which offering is made to manes and gods. I Myself am the ajyam, oblations; and I am agnih, the fire-I Myself am the fire into which the oblation is poured. And I am the hutam, act of offering. Besides,