श्रीमद् भगवद्गीता

मूल श्लोकः

arjuna uvāca

prakṛtiṅ puruṣaṅ caiva kṣētraṅ kṣētrajñamēva ca.

ētadvēditumicchāmi jñānaṅ jñēyaṅ ca kēśava৷৷13.1৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷13.1৷৷ -- No Commentary

Sanskrit Commentary By Sri Ramanuja

৷৷13.1৷৷śrībhagavānuvāca -- idaṅ śarīraṅ dēvaḥ aham? manuṣyaḥ aham? sthūlaḥ aham? kṛśaḥ aham? iti ātmanā bhōktrā saha sāmānādhikaraṇyēna pratīyamānaṅ bhōktuḥ ātmanaḥ arthāntarabhūtaṅ tasya bhōgakṣētram iti śarīrayāthātmyavidbhiḥ abhidhīyatē.ētad avayavaśaḥ saṅghātarūpēṇa ca idam ahaṅ vēdmi iti yō vētti taṅ vēdyabhūtād asmād vēditṛtvēna arthāntarabhūtaṅ kṣētrajña iti tadvidaḥ -- ātmayāthātmyavidaḥ prāhuḥ.yadyapi dēhavyatiriktaghaṭādyarthānusaṅdhānavēlāyām dēvaḥ aham? manuṣyaḥ aham? ghaṭādikaṅ jānāmi iti dēhasāmānādhikaraṇyēna jñātāram ātmānam anusaṅdhattē; tathāpi dēhānubhavavēlāyāṅ dēham api ghaṭādikam iva idam ahaṅ vēdmi iti vēdyatayā vēditā anubhavati iti vēttuḥ ātmanō vēdyatayā śarīram api ghaṭādivad arthāntarabhūtam; tathā ghaṭādēḥ iva vēdyabhūtāt śarīrād api vēditā kṣētrajñaḥ arthāntarabhūtaḥ.

sāmānādhikaraṇyēna pratītiḥ tu vastutaḥ śarīrasya gōtvādivad ātmaviśēṣaṇataikasvabhāvatayā tadapṛthaksiddhēḥ upapannā. tatra vēdituḥ asādhāraṇākārasya cakṣurādikaraṇāviṣayatvād yōgasaṅskṛtamanōviṣayatvāt ca? prakṛtisannidhānād ēva mūḍhāḥ prakṛtyākāram ēva vēditāraṅ paśyanti. tathā ca vakṣyati -- 'utkrāmantaṅ sthitaṅ vāpi bhuñjānaṅvā guṇānvitam. vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ৷৷' (gītā 15.10) iti.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

13.1 No commentary.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

13.1 Sri Sankaracharya did not comment on this sloka. Many editions of the Bhagavadgita do not contain this sloka৷৷ If this sloka is included, the total number of slokas in the Bhagavadgita is 701.