श्रीमद् भगवद्गीता

मूल श्लोकः

śrī bhagavānuvāca

paraṅ bhūyaḥ pravakṣyāmi jñānānāṅ jñānamuttamam.

yajjñātvā munayaḥ sarvē parāṅ siddhimitō gatāḥ৷৷14.1৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷14.1৷৷ --,paraṅ jñānam iti vyavahitēna saṅbandhaḥ? bhūyaḥ punaḥ pūrvēṣu sarvēṣvadhyāyēṣu asakṛt uktamapi pravakṣyāmi. tacca paraṅ paravastuviṣayatvāt. kiṅ tat jñānaṅ sarvēṣāṅ jñānānām uttamam? uttamaphalatvāt. jñānānām iti na amānitvādīnām; kiṅ tarhi yajñādijñēyavastuviṣayāṇām iti. tāni na mōkṣāya? idaṅ tu mōkṣāya iti parōttamaśabdābhyāṅ stauti śrōtṛbuddhirucyutpādanārtham. yat jñātvā yat jñānaṅ jñātvā prāpya munayaḥ saṅnyāsinaḥ mananaśīlāḥ sarvē parāṅ siddhiṅ mōkṣākhyām itaḥ asmāt dēhabandhanāt ūrdhvaṅ gatāḥ prāptāḥ৷৷asyāśca siddhēḥ aikāntikatvaṅ darśayati --,

Sanskrit Commentary By Sri Ramanuja

৷৷14.1৷৷śrībhagavānuvāca -- paraṅ pūrvōktād anyat prakṛtipuruṣāntargatam ēva sattvādiguṇaviṣayaṅ jñānaṅ bhūyaḥ pravakṣyāmi; tat ca jñānaṅ sarvēṣāṅ prakṛtipuruṣaviṣayajñānānām uttamam; yad jñānaṅ jñātvā sarvē munayaḥ tanmananaśīlāḥ itaḥ saṅsāramaṇḍalāt parāṅ siddhiṅ gatāḥ pariśuddhātmasvarūpaprāptirūpāṅ siddhim avāptāḥ.punaḥ api tad jñānaṅ phalēna viśinaṣṭi --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

14.1 The Lord said I shall declare again another kind of knowledge which is distinct from what was taught earlier concerning Gunas such as Sattva, falling within the sphere of Prakrti and Purusa. This knowledge going to be revealed is the best of all forms of knowledge concerning the Prakrti and the self. Having gained this knowledge, all sages, namely, those given to meditation, have attained perfection, beyond this world, the sphere of Samsara, having attained the essential and pure form of the self. He further extols this knowledge, distinguishing it by its fruits:

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

14.1 The word param should be connected with the remote word jnanam. Pravaksyami, I shall speak; bhuyah, again-even though spoken of more than once in all the preceding chapters; of the param, supreme-it is supreme because it is concerned with the supreme Reality;-which is that?-jnanam, Knowledge; uttamam, the best-since it has the best result; jnananam, of all knowledges-. 'Of all knowledges' does not mean 'of humility' etc. (13.7-11). What then? It means 'among knowledges of all knowable things like sacrifice etc.' They do not lead to Liberation, but this (Knowledge) leads to Liberation. Hence the Lord praises it with the words 'supreme' and 'best', so as to arouse interest in the intellect of the listener. Yat jnatva, by realizing which, by attaining which Knowledge; sarve, all; munayah, the contemplatives, the monks [But not those who espoused monasticsim as a formality in in the fourth stage of life.] gatah, reached, attained; itah, from here-when this bondage of the body had ceased; param, the highest; siddhim, Perfection, called Liberation. And the Lord shows the infallibility of this Perfection: