श्रीमद् भगवद्गीता

मूल श्लोकः

yathā prakāśayatyēkaḥ kṛtsnaṅ lōkamimaṅ raviḥ.

kṣētraṅ kṣētrī tathā kṛtsnaṅ prakāśayati bhārata৷৷13.34৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷13.34৷৷ -- -

yathā prakāśayati avabhāsayati ēkaḥ kṛtsnaṅ lōkam imaṅ raviḥ savitā ādityaḥ?  athā tadvat mahābhūtādi dhṛtyantaṅ kṣētram ēkaḥ san prakāśayati. kaḥ kṣētrī paramātmā ityarthaḥ. ravidṛṣṭāntaḥ atra ātmanaḥ ubhayārthō.pi bhavati -- ravivat sarvakṣētrēṣu ēka ēva ātmā? alēpakaśca iti৷৷samastādhyāyārthōpasaṅhārārthaḥ ayaṅ ślōkaḥ --,

Sanskrit Commentary By Sri Ramanuja

৷৷13.34৷৷ēvam uktēna prakārēṇa kṣētrakṣētrajñayōḥ antaraṅ viśēṣaṅ vivēkaviṣayajñānākhyēna cakṣuṣā yē viduḥ bhūtaprakṛtimōkṣaṅ ca? tē paraṅ yānti nirmuktabandhanam? ātmānaṅ prāpnuvanti.mōkṣyatē anēna iti mōkṣaḥ? amānitvādikam uktaṅ mōkṣasādhanam ityarthaḥ. kṣētrakṣētrajñayōḥ vivēkaviṣayēṇa uktēna jñānēna tayōḥ vivēkaṅ viditvā bhūtākārapariṇataprakṛtimōkṣōpāyam amānitvādikaṅ ca avagamya yē ācaranti? tē nirmuktabandhāḥ svēna rūpēṇa avasthitam anavacchinnajñānalakṣaṇam ātmānaṅ prāpnuvanti ityarthaḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

13.34 As the 'one sun' illumines 'all this world' by his radiance, so the 'knower of the body' illumines the entire Ksetra, i.e., the body, by Its own knowledge, within and without and from head to toe, by conceiving 'This my body is of this nature.' This self of the said nature is totally different from the body, because It is the knower of the body. The body is the object of Its knowledge and is therefore different from It, even as the illuminating sun is totally different from the illumined world.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

13.34 Yatha, as; ekam, the one; ravih, sun; prakasayati, illumines; imam, this; krtsnam, whole; lokam, world tatha, similarly;-who?-ksetri, the Knower of the field, i.e. the supreme Self, though one; prakasayati, illumines; krtsnam, the whole; ksetram, field, from the 'great elements' to 'fortitude' (cf. 5-6). Here the illustration of the sun serves to highlight two aspects of the Self, viz that, like the sun, the Self is one in all the fields, and that It remains unaffected. This verse is meant for summarizing the idea of the whole of this chapter: