श्रीमद् भगवद्गीता

मूल श्लोकः

āpūryamāṇamacalapratiṣṭhaṅ

samudramāpaḥ praviśanti yadvat.

tadvatkāmā yaṅ praviśanti sarvē

sa śāntimāpnōti na kāmakāmī৷৷2.70৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷2.70৷৷

 āpūryamāṇam  adbhiḥ  acalapratiṣṭham  acalatayā pratiṣṭhā avasthitiḥ yasya tam acalapratiṣṭhaṅ  samudram āpaḥ  sarvatō gatāḥ  praviśanti  svātmasthamavikriyamēva santaṅ  yadvat, tadvat kāmāḥ  viṣayasaṅnidhāvapi sarvataḥ icchāviśēṣāḥ  yaṅ  puruṣam samudramiva āpaḥ avikurvantaḥ  praviśanti  sarvē ātmanyēva pralīyantē na svātmavaśaṅ kurvanti,  saḥ śāntiṅ  mōkṣam  āpnō i,  na  itaraḥ  kāmakāmī,  kāmyanta iti kāmāḥ viṣayāḥ tān kāmayituṅ śīlaṅ yasya saḥ kāmakāmī, naiva prāpnōti ityarthaḥ৷৷
yasmādēvaṅ tasmāt

Sanskrit Commentary By Sri Ramanuja

৷৷2.70৷৷yathā ātmanā ēva  āpūryamāṇam  ēkarūpaṅ  samudraṅ  nādēyā  āpaḥ praviśanti,  āsām apāṅ pravēśē api apravēśē vā samudrō na kañcana viśēṣam āpadyatē. ēvaṅ  sarvē kāmāḥ  śabdādiviṣayā  yaṅ  saṅyaminaṅ  praviśanti  indriyagōcaratāṅ yānti  sa śāntim āpnōti.  śabdādiṣu indriyagōcaratām āpannēṣu anāpannēṣu ca svātmāvalōkanatṛptyā ēva yō na vikāram āpnōti sa ēva śāntim āpnōti ityarthaḥ;  na kāmakāmī,  yaḥ śabdādibhirvikriyatē sa kadācid api na śāntim āpnōti.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

2.70 The river waters enter into the sea which is full by itself and is thus the same, i.e., unchanging in shape. The sea exhibits no special increase or decrease, whether the waters or rivers enter it or not. Even so do all objects of desire, i.e., objects of sense perception like sound etc., enter into a self-controlled one, i.e., they produce only sensorial impressions but no reaction from him. Such a person will attain peace. The meaning is that he alone attains to peace, who by reason of the contentment coming from the vision of the self, feels no disturbance when objects of sense like sound, etc., come within the ken of the senses or when they do not come. This is not the case with one who runs after desires. Whoever is agitated by sound and other objects, never attains to peace.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

2.70 Sah, that man; apnoti, attains; santim, peace Liberation; yam, into whom, into which person; sarve, all; kamah, desires, all forms of wishes; pravisanti, enter, from all directions, like waters entering into a sea, without overwhelming him even in the presence of objects; they vanish in the Self, they do not bring It under their own influence, tadvat, in the same way; yadvat, as; apah, waters, coming from all sides; pravisanti, flow into; samudram, a sea; that remains acala-pratistham, unchanged, that continues to be its own self, without any change; apuryamanam, (even) when filled up from all sides with water. Na, not so the other; who is kama-kami, desirous of objects. Kama means objects which are sought after. He who is given to desire them is kama-kami. The idea implied is that he never attains (peace). Since this is so, therefore.