योगसूत्र

सूत्र

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता।।2.6।।

भाष्य

।।2.6।। पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते। भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तसंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते। स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति। तथा चोक्तम् बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तपश्यन्कुर्यात्तत्राऽऽत्मबुद्धिं मोहेन इति।

भोजवृत्ति

।।2.6।। दृक्शक्तिः पुरुषः दर्शनशक्ति रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामोऽन्तः करणरूपः अनयोर्भोग्यभोक्तृत्वेन जडाजत्वेनात्यन्तभिन्नरूपयोरेकताभिमानोऽस्मितेति उच्यते। यथा प्रकृतिवता कर्तृत्वभोक्तृत्वरहितेनाऽपि कर्त्र्यहं भोक्त्र्यहमित्यभिमन्यते। सोऽयमस्मिताख्यो विपर्यासः क्लेशः।

रागस्य लक्षणमाह