ब्रह्मसूत्र

भेदव्यपदेशात्।।1.3.5।।

।।1.3.5।।

भेदव्यपदेशश्चेह भवति तमेवैकं जानथ आत्मानम् इति ज्ञेयज्ञातृभावेन। तत्र प्राणभृत् तावन्मुमुक्षुत्वाज्ज्ञाता परिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते न प्राणभृत्।।

कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः