ब्रह्मसूत्र

संकल्पादेव तु तच्छ्रुतेः।।4.4.8।।

संकल्पाधिकरणम्।।4.4.8।।

हार्दविद्यायां श्रूयते स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति इत्यादि। तत्र संशयः किं संकल्प एव केवलः पित्रादिसमुत्थाने हेतुः उत निमित्तान्तरसहित इति। तत्र सत्यपि संकल्पादेव इति श्रवणे लोकवत् निमित्तान्तरापेक्षता युक्ता यथा लोके अस्मदादीनां संकल्पात् गमनादिभ्यश्च हेतुभ्यः पित्रादिसंपत्तिर्भवति एवं मुक्तस्यापि स्यात् एवं दृष्टविपरीतं न कल्पितं भविष्यति संकल्पादेव इति तु राज्ञ इव संकल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्य योक्ष्यते न च संकल्पमात्रसमुत्थानाः पित्रादयः मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति।
एवं प्राप्ते ब्रूमः संकल्पादेव तु केवलात् पित्रादिसमुत्थानमिति कुतः तच्छ्रुतेः संकल्पादेवास्य पितरः समुत्तिष्ठन्ति इत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीड्येत निमित्तान्तरमपि तु यदि संकल्पानुविधाय्येव स्यात् भवतु न तु प्रयत्नान्तरसंपाद्यं निमित्तान्तरमिष्यते प्राक्संपत्तेः वन्ध्यसंकल्पत्वप्रसङ्गात् न च श्रुत्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते संकल्पबलादेव च एषां यावत्प्रयोजनं स्थैर्योपपत्तिः प्राकृतसंकल्पविलक्षणत्वान्मुक्तसंकल्पस्य।।